A 92-21 Pāṇḍavagītā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 92/21
Title: Pāṇḍavagītā
Dimensions: 19 x 7 cm x -1 folios
Material: thyāsaphu
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1696
Remarks:


Reel No. A 92-21 MTM Inventory No.: 52369

Title Pāṇḍavagītāstotra

Remarks MTM Pāṇḍavagītāstotra, pāṇḍavagītā, Mṛtyuñjyastotra

Subject Vedanta

Language Sanskrit

Manuscript Details

Script Newari

Material thyāsaphu

State complete

Size 19.0 x 7.0 cm

Folios 4

Lines per Folio 7

Place of Deposit NAK

Accession No. 1/1696/2094

Manuscript Features

in the last 1 expo. is bout beginning of giitaastotra

Excerpts

Beginning

❖ oṃ namo bhagavate vāsudevāyaḥ (!) ||

yudhiṣṭhīra (!) uca (!) ||

meghaśyā(2)maṃ pītakauṣeyavastraṃ,

śrīvatsāṃkam kaustubho (!) bhāsitāṃga (!) |

puṇyā(3)tmānaṃ puṇḍarīkāyatākṣaṃ

viṣṇuṃ vande sarvvalokaikanāthaṃ ||

(4) bhimasena (!) uca (!) ||

jalaughamagnā sa carācarādharā,

viṣāṇako(5)ṭyākhilaviśvamūrttinā |

samṛddhatā yena varāharūpinā (!)

sa (6) me svayaṃbhūr bhagavān prasidatu (!) || (exp. 2a:1–6)

End

idaṃ pavitram āyuṣyaṃ puṇyaṃ pāpa(7)pranāśanaṃ |

duḥsvapnanāśanastotraṃ pāṇdavaiḥ parikīrttitaṃ || 23 ||

(1) yaḥ paṭhet prātar utthāya śucis tadgatamānasaḥ |

gavāṃ śatasahasrasya, (2) samyag dattasya yat phalaṃ || 24 ||

tatphalaṃ samavāpnoti yaḥ paṭhed i(3)ti saṃstavaṃ |

sarvvapāpai (!) pramucyeta viṣṇulokaṃ sa gacchati || 25 || (exp. 5a6:5b3)

Colophon

iti pāṇḍavagītāstotra samāptā (!) || ❁ ||(exp.5b4)

Microfilm Details

Reel No. A 92/21

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 09-06-2005

Bibliography