A 92-21 Pāṇḍavagītā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 92/21
Title: Pāṇḍavagītā
Dimensions: 19 x 7 cm x -1 folios
Material: thyāsaphu
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1696
Remarks:
Reel No. A 92-21 MTM Inventory No.: 52369
Title Pāṇḍavagītāstotra
Remarks MTM Pāṇḍavagītāstotra, pāṇḍavagītā, Mṛtyuñjyastotra
Subject Vedanta
Language Sanskrit
Manuscript Details
Script Newari
Material thyāsaphu
State complete
Size 19.0 x 7.0 cm
Folios 4
Lines per Folio 7
Place of Deposit NAK
Accession No. 1/1696/2094
Manuscript Features
in the last 1 expo. is bout beginning of giitaastotra
Excerpts
Beginning
❖ oṃ namo bhagavate vāsudevāyaḥ (!) ||
yudhiṣṭhīra (!) uca (!) ||
meghaśyā(2)maṃ pītakauṣeyavastraṃ,
śrīvatsāṃkam kaustubho (!) bhāsitāṃga (!) |
puṇyā(3)tmānaṃ puṇḍarīkāyatākṣaṃ
viṣṇuṃ vande sarvvalokaikanāthaṃ ||
(4) bhimasena (!) uca (!) ||
jalaughamagnā sa carācarādharā,
viṣāṇako(5)ṭyākhilaviśvamūrttinā |
samṛddhatā yena varāharūpinā (!)
sa (6) me svayaṃbhūr bhagavān prasidatu (!) || (exp. 2a:1–6)
End
idaṃ pavitram āyuṣyaṃ puṇyaṃ pāpa(7)pranāśanaṃ |
duḥsvapnanāśanastotraṃ pāṇdavaiḥ parikīrttitaṃ || 23 ||
(1) yaḥ paṭhet prātar utthāya śucis tadgatamānasaḥ |
gavāṃ śatasahasrasya, (2) samyag dattasya yat phalaṃ || 24 ||
tatphalaṃ samavāpnoti yaḥ paṭhed i(3)ti saṃstavaṃ |
sarvvapāpai (!) pramucyeta viṣṇulokaṃ sa gacchati || 25 || (exp. 5a6:5b3)
Colophon
iti pāṇḍavagītāstotra samāptā (!) || ❁ ||(exp.5b4)
Microfilm Details
Reel No. A 92/21
Exposures 4
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/SG
Date 09-06-2005
Bibliography